Declension table of ?parinaiṣṭhika

Deva

NeuterSingularDualPlural
Nominativeparinaiṣṭhikam parinaiṣṭhike parinaiṣṭhikāni
Vocativeparinaiṣṭhika parinaiṣṭhike parinaiṣṭhikāni
Accusativeparinaiṣṭhikam parinaiṣṭhike parinaiṣṭhikāni
Instrumentalparinaiṣṭhikena parinaiṣṭhikābhyām parinaiṣṭhikaiḥ
Dativeparinaiṣṭhikāya parinaiṣṭhikābhyām parinaiṣṭhikebhyaḥ
Ablativeparinaiṣṭhikāt parinaiṣṭhikābhyām parinaiṣṭhikebhyaḥ
Genitiveparinaiṣṭhikasya parinaiṣṭhikayoḥ parinaiṣṭhikānām
Locativeparinaiṣṭhike parinaiṣṭhikayoḥ parinaiṣṭhikeṣu

Compound parinaiṣṭhika -

Adverb -parinaiṣṭhikam -parinaiṣṭhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria