Declension table of ?parinaiṣṭhika

Deva

MasculineSingularDualPlural
Nominativeparinaiṣṭhikaḥ parinaiṣṭhikau parinaiṣṭhikāḥ
Vocativeparinaiṣṭhika parinaiṣṭhikau parinaiṣṭhikāḥ
Accusativeparinaiṣṭhikam parinaiṣṭhikau parinaiṣṭhikān
Instrumentalparinaiṣṭhikena parinaiṣṭhikābhyām parinaiṣṭhikaiḥ parinaiṣṭhikebhiḥ
Dativeparinaiṣṭhikāya parinaiṣṭhikābhyām parinaiṣṭhikebhyaḥ
Ablativeparinaiṣṭhikāt parinaiṣṭhikābhyām parinaiṣṭhikebhyaḥ
Genitiveparinaiṣṭhikasya parinaiṣṭhikayoḥ parinaiṣṭhikānām
Locativeparinaiṣṭhike parinaiṣṭhikayoḥ parinaiṣṭhikeṣu

Compound parinaiṣṭhika -

Adverb -parinaiṣṭhikam -parinaiṣṭhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria