Declension table of ?parinaṣṭa

Deva

NeuterSingularDualPlural
Nominativeparinaṣṭam parinaṣṭe parinaṣṭāni
Vocativeparinaṣṭa parinaṣṭe parinaṣṭāni
Accusativeparinaṣṭam parinaṣṭe parinaṣṭāni
Instrumentalparinaṣṭena parinaṣṭābhyām parinaṣṭaiḥ
Dativeparinaṣṭāya parinaṣṭābhyām parinaṣṭebhyaḥ
Ablativeparinaṣṭāt parinaṣṭābhyām parinaṣṭebhyaḥ
Genitiveparinaṣṭasya parinaṣṭayoḥ parinaṣṭānām
Locativeparinaṣṭe parinaṣṭayoḥ parinaṣṭeṣu

Compound parinaṣṭa -

Adverb -parinaṣṭam -parinaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria