Declension table of ?parinaṣṭa

Deva

MasculineSingularDualPlural
Nominativeparinaṣṭaḥ parinaṣṭau parinaṣṭāḥ
Vocativeparinaṣṭa parinaṣṭau parinaṣṭāḥ
Accusativeparinaṣṭam parinaṣṭau parinaṣṭān
Instrumentalparinaṣṭena parinaṣṭābhyām parinaṣṭaiḥ parinaṣṭebhiḥ
Dativeparinaṣṭāya parinaṣṭābhyām parinaṣṭebhyaḥ
Ablativeparinaṣṭāt parinaṣṭābhyām parinaṣṭebhyaḥ
Genitiveparinaṣṭasya parinaṣṭayoḥ parinaṣṭānām
Locativeparinaṣṭe parinaṣṭayoḥ parinaṣṭeṣu

Compound parinaṣṭa -

Adverb -parinaṣṭam -parinaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria