Declension table of ?parimūḍhā

Deva

FeminineSingularDualPlural
Nominativeparimūḍhā parimūḍhe parimūḍhāḥ
Vocativeparimūḍhe parimūḍhe parimūḍhāḥ
Accusativeparimūḍhām parimūḍhe parimūḍhāḥ
Instrumentalparimūḍhayā parimūḍhābhyām parimūḍhābhiḥ
Dativeparimūḍhāyai parimūḍhābhyām parimūḍhābhyaḥ
Ablativeparimūḍhāyāḥ parimūḍhābhyām parimūḍhābhyaḥ
Genitiveparimūḍhāyāḥ parimūḍhayoḥ parimūḍhānām
Locativeparimūḍhāyām parimūḍhayoḥ parimūḍhāsu

Adverb -parimūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria