Declension table of parimūḍha

Deva

NeuterSingularDualPlural
Nominativeparimūḍham parimūḍhe parimūḍhāni
Vocativeparimūḍha parimūḍhe parimūḍhāni
Accusativeparimūḍham parimūḍhe parimūḍhāni
Instrumentalparimūḍhena parimūḍhābhyām parimūḍhaiḥ
Dativeparimūḍhāya parimūḍhābhyām parimūḍhebhyaḥ
Ablativeparimūḍhāt parimūḍhābhyām parimūḍhebhyaḥ
Genitiveparimūḍhasya parimūḍhayoḥ parimūḍhānām
Locativeparimūḍhe parimūḍhayoḥ parimūḍheṣu

Compound parimūḍha -

Adverb -parimūḍham -parimūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria