Declension table of parimūḍha

Deva

MasculineSingularDualPlural
Nominativeparimūḍhaḥ parimūḍhau parimūḍhāḥ
Vocativeparimūḍha parimūḍhau parimūḍhāḥ
Accusativeparimūḍham parimūḍhau parimūḍhān
Instrumentalparimūḍhena parimūḍhābhyām parimūḍhaiḥ parimūḍhebhiḥ
Dativeparimūḍhāya parimūḍhābhyām parimūḍhebhyaḥ
Ablativeparimūḍhāt parimūḍhābhyām parimūḍhebhyaḥ
Genitiveparimūḍhasya parimūḍhayoḥ parimūḍhānām
Locativeparimūḍhe parimūḍhayoḥ parimūḍheṣu

Compound parimūḍha -

Adverb -parimūḍham -parimūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria