Declension table of parimukta

Deva

MasculineSingularDualPlural
Nominativeparimuktaḥ parimuktau parimuktāḥ
Vocativeparimukta parimuktau parimuktāḥ
Accusativeparimuktam parimuktau parimuktān
Instrumentalparimuktena parimuktābhyām parimuktaiḥ parimuktebhiḥ
Dativeparimuktāya parimuktābhyām parimuktebhyaḥ
Ablativeparimuktāt parimuktābhyām parimuktebhyaḥ
Genitiveparimuktasya parimuktayoḥ parimuktānām
Locativeparimukte parimuktayoḥ parimukteṣu

Compound parimukta -

Adverb -parimuktam -parimuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria