Declension table of parimugdha

Deva

NeuterSingularDualPlural
Nominativeparimugdham parimugdhe parimugdhāni
Vocativeparimugdha parimugdhe parimugdhāni
Accusativeparimugdham parimugdhe parimugdhāni
Instrumentalparimugdhena parimugdhābhyām parimugdhaiḥ
Dativeparimugdhāya parimugdhābhyām parimugdhebhyaḥ
Ablativeparimugdhāt parimugdhābhyām parimugdhebhyaḥ
Genitiveparimugdhasya parimugdhayoḥ parimugdhānām
Locativeparimugdhe parimugdhayoḥ parimugdheṣu

Compound parimugdha -

Adverb -parimugdham -parimugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria