Declension table of ?parimokṣaṇa

Deva

NeuterSingularDualPlural
Nominativeparimokṣaṇam parimokṣaṇe parimokṣaṇāni
Vocativeparimokṣaṇa parimokṣaṇe parimokṣaṇāni
Accusativeparimokṣaṇam parimokṣaṇe parimokṣaṇāni
Instrumentalparimokṣaṇena parimokṣaṇābhyām parimokṣaṇaiḥ
Dativeparimokṣaṇāya parimokṣaṇābhyām parimokṣaṇebhyaḥ
Ablativeparimokṣaṇāt parimokṣaṇābhyām parimokṣaṇebhyaḥ
Genitiveparimokṣaṇasya parimokṣaṇayoḥ parimokṣaṇānām
Locativeparimokṣaṇe parimokṣaṇayoḥ parimokṣaṇeṣu

Compound parimokṣaṇa -

Adverb -parimokṣaṇam -parimokṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria