Declension table of ?parimokṣa

Deva

MasculineSingularDualPlural
Nominativeparimokṣaḥ parimokṣau parimokṣāḥ
Vocativeparimokṣa parimokṣau parimokṣāḥ
Accusativeparimokṣam parimokṣau parimokṣān
Instrumentalparimokṣeṇa parimokṣābhyām parimokṣaiḥ parimokṣebhiḥ
Dativeparimokṣāya parimokṣābhyām parimokṣebhyaḥ
Ablativeparimokṣāt parimokṣābhyām parimokṣebhyaḥ
Genitiveparimokṣasya parimokṣayoḥ parimokṣāṇām
Locativeparimokṣe parimokṣayoḥ parimokṣeṣu

Compound parimokṣa -

Adverb -parimokṣam -parimokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria