Declension table of ?parimohitā

Deva

FeminineSingularDualPlural
Nominativeparimohitā parimohite parimohitāḥ
Vocativeparimohite parimohite parimohitāḥ
Accusativeparimohitām parimohite parimohitāḥ
Instrumentalparimohitayā parimohitābhyām parimohitābhiḥ
Dativeparimohitāyai parimohitābhyām parimohitābhyaḥ
Ablativeparimohitāyāḥ parimohitābhyām parimohitābhyaḥ
Genitiveparimohitāyāḥ parimohitayoḥ parimohitānām
Locativeparimohitāyām parimohitayoḥ parimohitāsu

Adverb -parimohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria