Declension table of ?parimohita

Deva

NeuterSingularDualPlural
Nominativeparimohitam parimohite parimohitāni
Vocativeparimohita parimohite parimohitāni
Accusativeparimohitam parimohite parimohitāni
Instrumentalparimohitena parimohitābhyām parimohitaiḥ
Dativeparimohitāya parimohitābhyām parimohitebhyaḥ
Ablativeparimohitāt parimohitābhyām parimohitebhyaḥ
Genitiveparimohitasya parimohitayoḥ parimohitānām
Locativeparimohite parimohitayoḥ parimohiteṣu

Compound parimohita -

Adverb -parimohitam -parimohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria