Declension table of ?parimohita

Deva

MasculineSingularDualPlural
Nominativeparimohitaḥ parimohitau parimohitāḥ
Vocativeparimohita parimohitau parimohitāḥ
Accusativeparimohitam parimohitau parimohitān
Instrumentalparimohitena parimohitābhyām parimohitaiḥ parimohitebhiḥ
Dativeparimohitāya parimohitābhyām parimohitebhyaḥ
Ablativeparimohitāt parimohitābhyām parimohitebhyaḥ
Genitiveparimohitasya parimohitayoḥ parimohitānām
Locativeparimohite parimohitayoḥ parimohiteṣu

Compound parimohita -

Adverb -parimohitam -parimohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria