Declension table of parimocita

Deva

MasculineSingularDualPlural
Nominativeparimocitaḥ parimocitau parimocitāḥ
Vocativeparimocita parimocitau parimocitāḥ
Accusativeparimocitam parimocitau parimocitān
Instrumentalparimocitena parimocitābhyām parimocitaiḥ parimocitebhiḥ
Dativeparimocitāya parimocitābhyām parimocitebhyaḥ
Ablativeparimocitāt parimocitābhyām parimocitebhyaḥ
Genitiveparimocitasya parimocitayoḥ parimocitānām
Locativeparimocite parimocitayoḥ parimociteṣu

Compound parimocita -

Adverb -parimocitam -parimocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria