Declension table of ?parimoṭana

Deva

NeuterSingularDualPlural
Nominativeparimoṭanam parimoṭane parimoṭanāni
Vocativeparimoṭana parimoṭane parimoṭanāni
Accusativeparimoṭanam parimoṭane parimoṭanāni
Instrumentalparimoṭanena parimoṭanābhyām parimoṭanaiḥ
Dativeparimoṭanāya parimoṭanābhyām parimoṭanebhyaḥ
Ablativeparimoṭanāt parimoṭanābhyām parimoṭanebhyaḥ
Genitiveparimoṭanasya parimoṭanayoḥ parimoṭanānām
Locativeparimoṭane parimoṭanayoḥ parimoṭaneṣu

Compound parimoṭana -

Adverb -parimoṭanam -parimoṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria