Declension table of ?parimoṣiṇī

Deva

FeminineSingularDualPlural
Nominativeparimoṣiṇī parimoṣiṇyau parimoṣiṇyaḥ
Vocativeparimoṣiṇi parimoṣiṇyau parimoṣiṇyaḥ
Accusativeparimoṣiṇīm parimoṣiṇyau parimoṣiṇīḥ
Instrumentalparimoṣiṇyā parimoṣiṇībhyām parimoṣiṇībhiḥ
Dativeparimoṣiṇyai parimoṣiṇībhyām parimoṣiṇībhyaḥ
Ablativeparimoṣiṇyāḥ parimoṣiṇībhyām parimoṣiṇībhyaḥ
Genitiveparimoṣiṇyāḥ parimoṣiṇyoḥ parimoṣiṇīnām
Locativeparimoṣiṇyām parimoṣiṇyoḥ parimoṣiṇīṣu

Compound parimoṣiṇi - parimoṣiṇī -

Adverb -parimoṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria