Declension table of ?parimoṣakā

Deva

FeminineSingularDualPlural
Nominativeparimoṣakā parimoṣake parimoṣakāḥ
Vocativeparimoṣake parimoṣake parimoṣakāḥ
Accusativeparimoṣakām parimoṣake parimoṣakāḥ
Instrumentalparimoṣakayā parimoṣakābhyām parimoṣakābhiḥ
Dativeparimoṣakāyai parimoṣakābhyām parimoṣakābhyaḥ
Ablativeparimoṣakāyāḥ parimoṣakābhyām parimoṣakābhyaḥ
Genitiveparimoṣakāyāḥ parimoṣakayoḥ parimoṣakāṇām
Locativeparimoṣakāyām parimoṣakayoḥ parimoṣakāsu

Adverb -parimoṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria