Declension table of ?parimlāyitva

Deva

NeuterSingularDualPlural
Nominativeparimlāyitvam parimlāyitve parimlāyitvāni
Vocativeparimlāyitva parimlāyitve parimlāyitvāni
Accusativeparimlāyitvam parimlāyitve parimlāyitvāni
Instrumentalparimlāyitvena parimlāyitvābhyām parimlāyitvaiḥ
Dativeparimlāyitvāya parimlāyitvābhyām parimlāyitvebhyaḥ
Ablativeparimlāyitvāt parimlāyitvābhyām parimlāyitvebhyaḥ
Genitiveparimlāyitvasya parimlāyitvayoḥ parimlāyitvānām
Locativeparimlāyitve parimlāyitvayoḥ parimlāyitveṣu

Compound parimlāyitva -

Adverb -parimlāyitvam -parimlāyitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria