Declension table of ?parimlāyinī

Deva

FeminineSingularDualPlural
Nominativeparimlāyinī parimlāyinyau parimlāyinyaḥ
Vocativeparimlāyini parimlāyinyau parimlāyinyaḥ
Accusativeparimlāyinīm parimlāyinyau parimlāyinīḥ
Instrumentalparimlāyinyā parimlāyinībhyām parimlāyinībhiḥ
Dativeparimlāyinyai parimlāyinībhyām parimlāyinībhyaḥ
Ablativeparimlāyinyāḥ parimlāyinībhyām parimlāyinībhyaḥ
Genitiveparimlāyinyāḥ parimlāyinyoḥ parimlāyinīnām
Locativeparimlāyinyām parimlāyinyoḥ parimlāyinīṣu

Compound parimlāyini - parimlāyinī -

Adverb -parimlāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria