Declension table of ?parimitimatā

Deva

FeminineSingularDualPlural
Nominativeparimitimatā parimitimate parimitimatāḥ
Vocativeparimitimate parimitimate parimitimatāḥ
Accusativeparimitimatām parimitimate parimitimatāḥ
Instrumentalparimitimatayā parimitimatābhyām parimitimatābhiḥ
Dativeparimitimatāyai parimitimatābhyām parimitimatābhyaḥ
Ablativeparimitimatāyāḥ parimitimatābhyām parimitimatābhyaḥ
Genitiveparimitimatāyāḥ parimitimatayoḥ parimitimatānām
Locativeparimitimatāyām parimitimatayoḥ parimitimatāsu

Adverb -parimitimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria