Declension table of ?parimitimat

Deva

MasculineSingularDualPlural
Nominativeparimitimān parimitimantau parimitimantaḥ
Vocativeparimitiman parimitimantau parimitimantaḥ
Accusativeparimitimantam parimitimantau parimitimataḥ
Instrumentalparimitimatā parimitimadbhyām parimitimadbhiḥ
Dativeparimitimate parimitimadbhyām parimitimadbhyaḥ
Ablativeparimitimataḥ parimitimadbhyām parimitimadbhyaḥ
Genitiveparimitimataḥ parimitimatoḥ parimitimatām
Locativeparimitimati parimitimatoḥ parimitimatsu

Compound parimitimat -

Adverb -parimitimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria