Declension table of ?parimitakathā

Deva

FeminineSingularDualPlural
Nominativeparimitakathā parimitakathe parimitakathāḥ
Vocativeparimitakathe parimitakathe parimitakathāḥ
Accusativeparimitakathām parimitakathe parimitakathāḥ
Instrumentalparimitakathayā parimitakathābhyām parimitakathābhiḥ
Dativeparimitakathāyai parimitakathābhyām parimitakathābhyaḥ
Ablativeparimitakathāyāḥ parimitakathābhyām parimitakathābhyaḥ
Genitiveparimitakathāyāḥ parimitakathayoḥ parimitakathānām
Locativeparimitakathāyām parimitakathayoḥ parimitakathāsu

Adverb -parimitakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria