Declension table of ?parimitakatha

Deva

MasculineSingularDualPlural
Nominativeparimitakathaḥ parimitakathau parimitakathāḥ
Vocativeparimitakatha parimitakathau parimitakathāḥ
Accusativeparimitakatham parimitakathau parimitakathān
Instrumentalparimitakathena parimitakathābhyām parimitakathaiḥ parimitakathebhiḥ
Dativeparimitakathāya parimitakathābhyām parimitakathebhyaḥ
Ablativeparimitakathāt parimitakathābhyām parimitakathebhyaḥ
Genitiveparimitakathasya parimitakathayoḥ parimitakathānām
Locativeparimitakathe parimitakathayoḥ parimitakatheṣu

Compound parimitakatha -

Adverb -parimitakatham -parimitakathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria