Declension table of ?parimitabhujā

Deva

FeminineSingularDualPlural
Nominativeparimitabhujā parimitabhuje parimitabhujāḥ
Vocativeparimitabhuje parimitabhuje parimitabhujāḥ
Accusativeparimitabhujām parimitabhuje parimitabhujāḥ
Instrumentalparimitabhujayā parimitabhujābhyām parimitabhujābhiḥ
Dativeparimitabhujāyai parimitabhujābhyām parimitabhujābhyaḥ
Ablativeparimitabhujāyāḥ parimitabhujābhyām parimitabhujābhyaḥ
Genitiveparimitabhujāyāḥ parimitabhujayoḥ parimitabhujānām
Locativeparimitabhujāyām parimitabhujayoḥ parimitabhujāsu

Adverb -parimitabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria