Declension table of ?parimitabhuj

Deva

NeuterSingularDualPlural
Nominativeparimitabhuk parimitabhujī parimitabhuñji
Vocativeparimitabhuk parimitabhujī parimitabhuñji
Accusativeparimitabhuk parimitabhujī parimitabhuñji
Instrumentalparimitabhujā parimitabhugbhyām parimitabhugbhiḥ
Dativeparimitabhuje parimitabhugbhyām parimitabhugbhyaḥ
Ablativeparimitabhujaḥ parimitabhugbhyām parimitabhugbhyaḥ
Genitiveparimitabhujaḥ parimitabhujoḥ parimitabhujām
Locativeparimitabhuji parimitabhujoḥ parimitabhukṣu

Compound parimitabhuk -

Adverb -parimitabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria