Declension table of ?parimitāyus

Deva

NeuterSingularDualPlural
Nominativeparimitāyuḥ parimitāyuṣī parimitāyūṃṣi
Vocativeparimitāyuḥ parimitāyuṣī parimitāyūṃṣi
Accusativeparimitāyuḥ parimitāyuṣī parimitāyūṃṣi
Instrumentalparimitāyuṣā parimitāyurbhyām parimitāyurbhiḥ
Dativeparimitāyuṣe parimitāyurbhyām parimitāyurbhyaḥ
Ablativeparimitāyuṣaḥ parimitāyurbhyām parimitāyurbhyaḥ
Genitiveparimitāyuṣaḥ parimitāyuṣoḥ parimitāyuṣām
Locativeparimitāyuṣi parimitāyuṣoḥ parimitāyuḥṣu

Compound parimitāyus -

Adverb -parimitāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria