Declension table of ?parimitāyuṣā

Deva

FeminineSingularDualPlural
Nominativeparimitāyuṣā parimitāyuṣe parimitāyuṣāḥ
Vocativeparimitāyuṣe parimitāyuṣe parimitāyuṣāḥ
Accusativeparimitāyuṣām parimitāyuṣe parimitāyuṣāḥ
Instrumentalparimitāyuṣayā parimitāyuṣābhyām parimitāyuṣābhiḥ
Dativeparimitāyuṣāyai parimitāyuṣābhyām parimitāyuṣābhyaḥ
Ablativeparimitāyuṣāyāḥ parimitāyuṣābhyām parimitāyuṣābhyaḥ
Genitiveparimitāyuṣāyāḥ parimitāyuṣayoḥ parimitāyuṣāṇām
Locativeparimitāyuṣāyām parimitāyuṣayoḥ parimitāyuṣāsu

Adverb -parimitāyuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria