Declension table of ?parimitāhārā

Deva

FeminineSingularDualPlural
Nominativeparimitāhārā parimitāhāre parimitāhārāḥ
Vocativeparimitāhāre parimitāhāre parimitāhārāḥ
Accusativeparimitāhārām parimitāhāre parimitāhārāḥ
Instrumentalparimitāhārayā parimitāhārābhyām parimitāhārābhiḥ
Dativeparimitāhārāyai parimitāhārābhyām parimitāhārābhyaḥ
Ablativeparimitāhārāyāḥ parimitāhārābhyām parimitāhārābhyaḥ
Genitiveparimitāhārāyāḥ parimitāhārayoḥ parimitāhārāṇām
Locativeparimitāhārāyām parimitāhārayoḥ parimitāhārāsu

Adverb -parimitāhāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria