Declension table of ?parimitāhāra

Deva

NeuterSingularDualPlural
Nominativeparimitāhāram parimitāhāre parimitāhārāṇi
Vocativeparimitāhāra parimitāhāre parimitāhārāṇi
Accusativeparimitāhāram parimitāhāre parimitāhārāṇi
Instrumentalparimitāhāreṇa parimitāhārābhyām parimitāhāraiḥ
Dativeparimitāhārāya parimitāhārābhyām parimitāhārebhyaḥ
Ablativeparimitāhārāt parimitāhārābhyām parimitāhārebhyaḥ
Genitiveparimitāhārasya parimitāhārayoḥ parimitāhārāṇām
Locativeparimitāhāre parimitāhārayoḥ parimitāhāreṣu

Compound parimitāhāra -

Adverb -parimitāhāram -parimitāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria