Declension table of ?parimīḍha

Deva

NeuterSingularDualPlural
Nominativeparimīḍham parimīḍhe parimīḍhāni
Vocativeparimīḍha parimīḍhe parimīḍhāni
Accusativeparimīḍham parimīḍhe parimīḍhāni
Instrumentalparimīḍhena parimīḍhābhyām parimīḍhaiḥ
Dativeparimīḍhāya parimīḍhābhyām parimīḍhebhyaḥ
Ablativeparimīḍhāt parimīḍhābhyām parimīḍhebhyaḥ
Genitiveparimīḍhasya parimīḍhayoḥ parimīḍhānām
Locativeparimīḍhe parimīḍhayoḥ parimīḍheṣu

Compound parimīḍha -

Adverb -parimīḍham -parimīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria