Declension table of ?parimīḍha

Deva

MasculineSingularDualPlural
Nominativeparimīḍhaḥ parimīḍhau parimīḍhāḥ
Vocativeparimīḍha parimīḍhau parimīḍhāḥ
Accusativeparimīḍham parimīḍhau parimīḍhān
Instrumentalparimīḍhena parimīḍhābhyām parimīḍhaiḥ parimīḍhebhiḥ
Dativeparimīḍhāya parimīḍhābhyām parimīḍhebhyaḥ
Ablativeparimīḍhāt parimīḍhābhyām parimīḍhebhyaḥ
Genitiveparimīḍhasya parimīḍhayoḥ parimīḍhānām
Locativeparimīḍhe parimīḍhayoḥ parimīḍheṣu

Compound parimīḍha -

Adverb -parimīḍham -parimīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria