Declension table of ?parimeyatā

Deva

FeminineSingularDualPlural
Nominativeparimeyatā parimeyate parimeyatāḥ
Vocativeparimeyate parimeyate parimeyatāḥ
Accusativeparimeyatām parimeyate parimeyatāḥ
Instrumentalparimeyatayā parimeyatābhyām parimeyatābhiḥ
Dativeparimeyatāyai parimeyatābhyām parimeyatābhyaḥ
Ablativeparimeyatāyāḥ parimeyatābhyām parimeyatābhyaḥ
Genitiveparimeyatāyāḥ parimeyatayoḥ parimeyatānām
Locativeparimeyatāyām parimeyatayoḥ parimeyatāsu

Adverb -parimeyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria