Declension table of ?parimeyapuraḥsarā

Deva

FeminineSingularDualPlural
Nominativeparimeyapuraḥsarā parimeyapuraḥsare parimeyapuraḥsarāḥ
Vocativeparimeyapuraḥsare parimeyapuraḥsare parimeyapuraḥsarāḥ
Accusativeparimeyapuraḥsarām parimeyapuraḥsare parimeyapuraḥsarāḥ
Instrumentalparimeyapuraḥsarayā parimeyapuraḥsarābhyām parimeyapuraḥsarābhiḥ
Dativeparimeyapuraḥsarāyai parimeyapuraḥsarābhyām parimeyapuraḥsarābhyaḥ
Ablativeparimeyapuraḥsarāyāḥ parimeyapuraḥsarābhyām parimeyapuraḥsarābhyaḥ
Genitiveparimeyapuraḥsarāyāḥ parimeyapuraḥsarayoḥ parimeyapuraḥsarāṇām
Locativeparimeyapuraḥsarāyām parimeyapuraḥsarayoḥ parimeyapuraḥsarāsu

Adverb -parimeyapuraḥsaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria