Declension table of ?parimathita

Deva

NeuterSingularDualPlural
Nominativeparimathitam parimathite parimathitāni
Vocativeparimathita parimathite parimathitāni
Accusativeparimathitam parimathite parimathitāni
Instrumentalparimathitena parimathitābhyām parimathitaiḥ
Dativeparimathitāya parimathitābhyām parimathitebhyaḥ
Ablativeparimathitāt parimathitābhyām parimathitebhyaḥ
Genitiveparimathitasya parimathitayoḥ parimathitānām
Locativeparimathite parimathitayoḥ parimathiteṣu

Compound parimathita -

Adverb -parimathitam -parimathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria