Declension table of ?parimandatā

Deva

FeminineSingularDualPlural
Nominativeparimandatā parimandate parimandatāḥ
Vocativeparimandate parimandate parimandatāḥ
Accusativeparimandatām parimandate parimandatāḥ
Instrumentalparimandatayā parimandatābhyām parimandatābhiḥ
Dativeparimandatāyai parimandatābhyām parimandatābhyaḥ
Ablativeparimandatāyāḥ parimandatābhyām parimandatābhyaḥ
Genitiveparimandatāyāḥ parimandatayoḥ parimandatānām
Locativeparimandatāyām parimandatayoḥ parimandatāsu

Adverb -parimandatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria