Declension table of ?parimanda

Deva

NeuterSingularDualPlural
Nominativeparimandam parimande parimandāni
Vocativeparimanda parimande parimandāni
Accusativeparimandam parimande parimandāni
Instrumentalparimandena parimandābhyām parimandaiḥ
Dativeparimandāya parimandābhyām parimandebhyaḥ
Ablativeparimandāt parimandābhyām parimandebhyaḥ
Genitiveparimandasya parimandayoḥ parimandānām
Locativeparimande parimandayoḥ parimandeṣu

Compound parimanda -

Adverb -parimandam -parimandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria