Declension table of ?parimanda

Deva

MasculineSingularDualPlural
Nominativeparimandaḥ parimandau parimandāḥ
Vocativeparimanda parimandau parimandāḥ
Accusativeparimandam parimandau parimandān
Instrumentalparimandena parimandābhyām parimandaiḥ parimandebhiḥ
Dativeparimandāya parimandābhyām parimandebhyaḥ
Ablativeparimandāt parimandābhyām parimandebhyaḥ
Genitiveparimandasya parimandayoḥ parimandānām
Locativeparimande parimandayoḥ parimandeṣu

Compound parimanda -

Adverb -parimandam -parimandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria