Declension table of ?parimalita

Deva

MasculineSingularDualPlural
Nominativeparimalitaḥ parimalitau parimalitāḥ
Vocativeparimalita parimalitau parimalitāḥ
Accusativeparimalitam parimalitau parimalitān
Instrumentalparimalitena parimalitābhyām parimalitaiḥ parimalitebhiḥ
Dativeparimalitāya parimalitābhyām parimalitebhyaḥ
Ablativeparimalitāt parimalitābhyām parimalitebhyaḥ
Genitiveparimalitasya parimalitayoḥ parimalitānām
Locativeparimalite parimalitayoḥ parimaliteṣu

Compound parimalita -

Adverb -parimalitam -parimalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria