Declension table of ?parimārkṣṇu

Deva

NeuterSingularDualPlural
Nominativeparimārkṣṇu parimārkṣṇunī parimārkṣṇūni
Vocativeparimārkṣṇu parimārkṣṇunī parimārkṣṇūni
Accusativeparimārkṣṇu parimārkṣṇunī parimārkṣṇūni
Instrumentalparimārkṣṇunā parimārkṣṇubhyām parimārkṣṇubhiḥ
Dativeparimārkṣṇune parimārkṣṇubhyām parimārkṣṇubhyaḥ
Ablativeparimārkṣṇunaḥ parimārkṣṇubhyām parimārkṣṇubhyaḥ
Genitiveparimārkṣṇunaḥ parimārkṣṇunoḥ parimārkṣṇūnām
Locativeparimārkṣṇuni parimārkṣṇunoḥ parimārkṣṇuṣu

Compound parimārkṣṇu -

Adverb -parimārkṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria