Declension table of ?parimārkṣṇu

Deva

MasculineSingularDualPlural
Nominativeparimārkṣṇuḥ parimārkṣṇū parimārkṣṇavaḥ
Vocativeparimārkṣṇo parimārkṣṇū parimārkṣṇavaḥ
Accusativeparimārkṣṇum parimārkṣṇū parimārkṣṇūn
Instrumentalparimārkṣṇunā parimārkṣṇubhyām parimārkṣṇubhiḥ
Dativeparimārkṣṇave parimārkṣṇubhyām parimārkṣṇubhyaḥ
Ablativeparimārkṣṇoḥ parimārkṣṇubhyām parimārkṣṇubhyaḥ
Genitiveparimārkṣṇoḥ parimārkṣṇvoḥ parimārkṣṇūnām
Locativeparimārkṣṇau parimārkṣṇvoḥ parimārkṣṇuṣu

Compound parimārkṣṇu -

Adverb -parimārkṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria