Declension table of ?parimārgya

Deva

NeuterSingularDualPlural
Nominativeparimārgyam parimārgye parimārgyāṇi
Vocativeparimārgya parimārgye parimārgyāṇi
Accusativeparimārgyam parimārgye parimārgyāṇi
Instrumentalparimārgyeṇa parimārgyābhyām parimārgyaiḥ
Dativeparimārgyāya parimārgyābhyām parimārgyebhyaḥ
Ablativeparimārgyāt parimārgyābhyām parimārgyebhyaḥ
Genitiveparimārgyasya parimārgyayoḥ parimārgyāṇām
Locativeparimārgye parimārgyayoḥ parimārgyeṣu

Compound parimārgya -

Adverb -parimārgyam -parimārgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria