Declension table of ?parimārgya

Deva

MasculineSingularDualPlural
Nominativeparimārgyaḥ parimārgyau parimārgyāḥ
Vocativeparimārgya parimārgyau parimārgyāḥ
Accusativeparimārgyam parimārgyau parimārgyān
Instrumentalparimārgyeṇa parimārgyābhyām parimārgyaiḥ parimārgyebhiḥ
Dativeparimārgyāya parimārgyābhyām parimārgyebhyaḥ
Ablativeparimārgyāt parimārgyābhyām parimārgyebhyaḥ
Genitiveparimārgyasya parimārgyayoḥ parimārgyāṇām
Locativeparimārgye parimārgyayoḥ parimārgyeṣu

Compound parimārgya -

Adverb -parimārgyam -parimārgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria