Declension table of parimārgitavya

Deva

NeuterSingularDualPlural
Nominativeparimārgitavyam parimārgitavye parimārgitavyāni
Vocativeparimārgitavya parimārgitavye parimārgitavyāni
Accusativeparimārgitavyam parimārgitavye parimārgitavyāni
Instrumentalparimārgitavyena parimārgitavyābhyām parimārgitavyaiḥ
Dativeparimārgitavyāya parimārgitavyābhyām parimārgitavyebhyaḥ
Ablativeparimārgitavyāt parimārgitavyābhyām parimārgitavyebhyaḥ
Genitiveparimārgitavyasya parimārgitavyayoḥ parimārgitavyānām
Locativeparimārgitavye parimārgitavyayoḥ parimārgitavyeṣu

Compound parimārgitavya -

Adverb -parimārgitavyam -parimārgitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria