Declension table of parimārgaṇa

Deva

NeuterSingularDualPlural
Nominativeparimārgaṇam parimārgaṇe parimārgaṇāni
Vocativeparimārgaṇa parimārgaṇe parimārgaṇāni
Accusativeparimārgaṇam parimārgaṇe parimārgaṇāni
Instrumentalparimārgaṇena parimārgaṇābhyām parimārgaṇaiḥ
Dativeparimārgaṇāya parimārgaṇābhyām parimārgaṇebhyaḥ
Ablativeparimārgaṇāt parimārgaṇābhyām parimārgaṇebhyaḥ
Genitiveparimārgaṇasya parimārgaṇayoḥ parimārgaṇānām
Locativeparimārgaṇe parimārgaṇayoḥ parimārgaṇeṣu

Compound parimārgaṇa -

Adverb -parimārgaṇam -parimārgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria