Declension table of ?parimāṇavatā

Deva

FeminineSingularDualPlural
Nominativeparimāṇavatā parimāṇavate parimāṇavatāḥ
Vocativeparimāṇavate parimāṇavate parimāṇavatāḥ
Accusativeparimāṇavatām parimāṇavate parimāṇavatāḥ
Instrumentalparimāṇavatayā parimāṇavatābhyām parimāṇavatābhiḥ
Dativeparimāṇavatāyai parimāṇavatābhyām parimāṇavatābhyaḥ
Ablativeparimāṇavatāyāḥ parimāṇavatābhyām parimāṇavatābhyaḥ
Genitiveparimāṇavatāyāḥ parimāṇavatayoḥ parimāṇavatānām
Locativeparimāṇavatāyām parimāṇavatayoḥ parimāṇavatāsu

Adverb -parimāṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria