Declension table of ?parimāṇavat

Deva

NeuterSingularDualPlural
Nominativeparimāṇavat parimāṇavantī parimāṇavatī parimāṇavanti
Vocativeparimāṇavat parimāṇavantī parimāṇavatī parimāṇavanti
Accusativeparimāṇavat parimāṇavantī parimāṇavatī parimāṇavanti
Instrumentalparimāṇavatā parimāṇavadbhyām parimāṇavadbhiḥ
Dativeparimāṇavate parimāṇavadbhyām parimāṇavadbhyaḥ
Ablativeparimāṇavataḥ parimāṇavadbhyām parimāṇavadbhyaḥ
Genitiveparimāṇavataḥ parimāṇavatoḥ parimāṇavatām
Locativeparimāṇavati parimāṇavatoḥ parimāṇavatsu

Adverb -parimāṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria