Declension table of ?parimāṇavat

Deva

MasculineSingularDualPlural
Nominativeparimāṇavān parimāṇavantau parimāṇavantaḥ
Vocativeparimāṇavan parimāṇavantau parimāṇavantaḥ
Accusativeparimāṇavantam parimāṇavantau parimāṇavataḥ
Instrumentalparimāṇavatā parimāṇavadbhyām parimāṇavadbhiḥ
Dativeparimāṇavate parimāṇavadbhyām parimāṇavadbhyaḥ
Ablativeparimāṇavataḥ parimāṇavadbhyām parimāṇavadbhyaḥ
Genitiveparimāṇavataḥ parimāṇavatoḥ parimāṇavatām
Locativeparimāṇavati parimāṇavatoḥ parimāṇavatsu

Compound parimāṇavat -

Adverb -parimāṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria