Declension table of ?parimaṇḍitā

Deva

FeminineSingularDualPlural
Nominativeparimaṇḍitā parimaṇḍite parimaṇḍitāḥ
Vocativeparimaṇḍite parimaṇḍite parimaṇḍitāḥ
Accusativeparimaṇḍitām parimaṇḍite parimaṇḍitāḥ
Instrumentalparimaṇḍitayā parimaṇḍitābhyām parimaṇḍitābhiḥ
Dativeparimaṇḍitāyai parimaṇḍitābhyām parimaṇḍitābhyaḥ
Ablativeparimaṇḍitāyāḥ parimaṇḍitābhyām parimaṇḍitābhyaḥ
Genitiveparimaṇḍitāyāḥ parimaṇḍitayoḥ parimaṇḍitānām
Locativeparimaṇḍitāyām parimaṇḍitayoḥ parimaṇḍitāsu

Adverb -parimaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria