Declension table of ?parimaṇḍita

Deva

NeuterSingularDualPlural
Nominativeparimaṇḍitam parimaṇḍite parimaṇḍitāni
Vocativeparimaṇḍita parimaṇḍite parimaṇḍitāni
Accusativeparimaṇḍitam parimaṇḍite parimaṇḍitāni
Instrumentalparimaṇḍitena parimaṇḍitābhyām parimaṇḍitaiḥ
Dativeparimaṇḍitāya parimaṇḍitābhyām parimaṇḍitebhyaḥ
Ablativeparimaṇḍitāt parimaṇḍitābhyām parimaṇḍitebhyaḥ
Genitiveparimaṇḍitasya parimaṇḍitayoḥ parimaṇḍitānām
Locativeparimaṇḍite parimaṇḍitayoḥ parimaṇḍiteṣu

Compound parimaṇḍita -

Adverb -parimaṇḍitam -parimaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria